B 368-33 Daśāhakṛtya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 368/33
Title: Daśāhakṛtya
Dimensions: 23.3 x 10 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1310
Remarks:
Reel No. B 368-33 Inventory No. 16577
Title Daśāhakṛtya
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 23.3 x 10.0 cm
Folios 12
Lines per Folio 7–8
Foliation figures in both middle margins of the verso
Place of Deposit NAK
Accession No. 5/1310
Manuscript Features
Available folios are 2r–15v, few letters are damaged.
Excerpts
«Beginning: »
ṇa vāsasā tribhir bhāgaiḥ śiraḥprabhṛti aṃgulīparyaṃtaṃ pādatalavarjaṃ prāk śirasi pretam āchādya caturthabhāgaṃ tasya kṣitvā tenātmanaṃ uttarīyaṃ kuryāt || yadi vi[c]chinnognis tarhi yato vicchedas tāvat kālam anayāgnivicchedaprāyaścittaṃ tadaiva ku[r]yāt || yāvatkālaṃ vicchedas tāvad āhutiparimitahomadravyaṃ ca dadyāt | tato deśakālu smṛtvā amukaśarmaṇo gnivicchedanimittaṃ dāhāyāgnisiddhyarthaṃ ca pretādhānaṃ kariṣye || || iti saṃkalpya | laukikāgniṃ pratiṣṭhāpya | (fol. 1v1–6)
«End: »
tato mṛdāditrikoṇāṃ vedīṃ kṛtvā gomayena saṃmṛjya haridrādinālaṃkṛtya tatra kuṃ[[bha]]paṃcakaṃ jalapūrṇaṃ sthāpayet | tad upari o(danapiṃḍāṃś ca amukagotrāyāmukaśarmaṇe pretātma+++++jāyabho)janārtha[ṃ] ayaṃ piṃḍaḥ sodakuṃbhaś ca pati(pṛ)tā pretasakhibhyaḥ iti pūrvasthaṃ || vaivasvatāya yamāyeti dakṣiṇasthaṃ | vā[[ya]]sebhya iti paścimasthaṃ | pretādhi(fol. 15v3–7)
«Colophon: »x
Microfilm Details
Reel No. B 368/33
Date of Filming 21-11-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 27-07-2009
Bibliography