B 368-33 Daśāhakṛtya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 368/33
Title: Daśāhakṛtya
Dimensions: 23.3 x 10 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1310
Remarks:


Reel No. B 368-33 Inventory No. 16577

Title Daśāhakṛtya

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.3 x 10.0 cm

Folios 12

Lines per Folio 7–8

Foliation figures in both middle margins of the verso

Place of Deposit NAK

Accession No. 5/1310

Manuscript Features

Available folios are 2r–15v, few letters are damaged.

Excerpts

«Beginning: »

ṇa vāsasā tribhir bhāgaiḥ śiraḥprabhṛti aṃgulīparyaṃtaṃ pādatalavarjaṃ prāk śirasi pretam āchādya caturthabhāgaṃ tasya kṣitvā tenātmanaṃ uttarīyaṃ kuryāt || yadi vi[c]chinnognis tarhi yato vicchedas tāvat kālam anayāgnivicchedaprāyaścittaṃ tadaiva ku[r]yāt || yāvatkālaṃ vicchedas tāvad āhutiparimitahomadravyaṃ ca dadyāt | tato deśakālu smṛtvā amukaśarmaṇo gnivicchedanimittaṃ dāhāyāgnisiddhyarthaṃ ca pretādhānaṃ kariṣye || || iti saṃkalpya | laukikāgniṃ pratiṣṭhāpya | (fol. 1v1–6)

«End: »

tato mṛdāditrikoṇāṃ vedīṃ kṛtvā gomayena saṃmṛjya haridrādinālaṃkṛtya tatra kuṃ[[bha]]paṃcakaṃ jalapūrṇaṃ sthāpayet | tad upari o(danapiṃḍāṃś ca amukagotrāyāmukaśarmaṇe pretātma+++++jāyabho)janārtha[ṃ] ayaṃ piṃḍaḥ sodakuṃbhaś ca pati(pṛ)tā pretasakhibhyaḥ iti pūrvasthaṃ || vaivasvatāya yamāyeti dakṣiṇasthaṃ | vā[[ya]]sebhya iti paścimasthaṃ | pretādhi(fol. 15v3–7)

«Colophon: »x

Microfilm Details

Reel No. B 368/33

Date of Filming 21-11-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 27-07-2009

Bibliography